...

1 to 100 in Sanskrit | 1 to 100 counting in Sanskrit |sanskrit counting 1 to 100

Today we will learn counting from 1 to 100 in Sanskrit. In this blog, we will cover how counting from 1 to 100 is written and spoken in Sanskrit. So let’s start.

Numberसंस्कृत
0शून्य (śūnya)
1एक (eka) , प्रथमः
2द्वि (dvi) , द्वितीयः
3तृतीयः, त्रीणि ,त्रि (tri)
4चतुर्थः, चतुर् (catur)
5पंचमः, पञ्च (pañca)
6षष्टः (ṣaṭ)
7सप्तमः,सप्त (sapta)
8अष्टमः,अष्ट (aṣṭa)
9नवमः ,नव (nava)
10दशमः , दश (daśa)
11 एकादशः  (ekādaśa)
12द्वादशः (dvādaśah)
13त्रयोदशः (trayodaśah)
14चतुर्दशः (caturdaśah)
15पंचदशः, पञ्चदश (pañcadaśah)
16षोड़शः (ṣoḍaśah)
17सप्तदशः (saptadaśah)
18अष्टादशः (aṣṭādaśah)
19एकोनविंशतिः (ekonaviṃśatiḥ) , ऊनविंशतिः , नवदश (navadaśa)
20विंशतिः (viṃśatiḥ)
21एहेतुंशतिः ,एकविंशतिः (ekaviṃśatiḥ)
22द्वाविंशतिः (dvāviṃśatiḥ)
23त्रयोविंशतिः (trayoviṃśatiḥ)
24चतुर्विंशतिः (caturviṃśatiḥ)
25पञ्चविंशतिः (pañcaviṃśatiḥ)
26षड्विंशतिः (ṣaḍviṃśatiḥ)
27सप्तविंशतिः (saptaviṃśatiḥ)
28अष्टविंशतिः (aṣṭaviṃśatiḥ)
29नवविंशतिः, एकोनत्रिंशत् (navaviṃśatiḥ)
30त्रिंशत् (triṃśat)
31एकत्रिंशत्  (ekatriṃśat)
32द्वात्रिंशत् (dvātriṃśat)
33त्रयस्त्रिंशत् (trayastriṃśat)
34चतुर्त्रिंशत् (catustriṃśat)
35पञ्चत्रिंशत् (pañcatriṃśat)
36षट्त्रिंशत् (ṣaṭtriṃśat)
37सप्तत्रिंशत् (saptatriṃśat)
38अष्टात्रिंशत् (aṣṭātriṃśat)
39ऊनचत्वारिंशत्, एकोनचत्वारिंशत्, नवत्रिंशत् (navatriṃśat)
40चत्वारिंशत् (catvāriṃśat)
41एकचत्वारिंशत् (ekacatvāriṃśat)
42द्वाचत्वारिंशत् , द्विचत्वारिंशत् (dvicatvāriṃśat)
43त्रिचत्वारिंशत् (tricatvāriṃśat)
44चतुश्चत्वारिंशत् (catuścatvāriṃśat)
45पंचचत्वारिंशत् , पञ्चचत्वारिंशत् (pañcacatvāriṃśat)
46षट्चत्वारिंशत् (ṣaṭcatvāriṃśat)
47सप्तचत्वारिंशत् (saptacatvāriṃśat)
48अष्टचत्वारिंशत् (aṣṭacatvāriṃśat)
49एएकोनपञ्चाशत्, ऊनचत्वारिंशत् ,नवचत्वारिंशत् (navacatvāriṃśat)
50पञ्चाशत् (pañcāśat)
51एकपञ्चाशत् (ekapañcāśat)
52द्वापञ्चाशत् ,द्विपञ्चाशत् (dvipañcāśat)
53त्रिपञ्चाशत् (tripañcāśat)
54चतुःपञ्चाशत् (catuḥpañcāśat)
55पञ्चपञ्चाशत् (pañcapañcāśat)
56षट्पञ्चाशत् (ṣaṭpañcāśat)
57सप्तपञ्चाशत् (saptapañcāśat)
58अष्टपञ्चाशत् (aṣṭapañcāśat)
59एकोनषष्टिः, ऊनषष्टिः ,नवपञ्चाशत् (navapañcāśat)
60षष्टिः (ṣaṣṭiḥ)
61एकषष्टिः (ekaṣaṣṭiḥ)
62द्विषष्टिः  (dviṣaṣṭiḥ)
63त्रिषष्टिः  (trayaḥṣaṣṭiḥ)
64चतुःषष्टिः (catuḥṣaṣṭiḥ)
65पंचषष्टिः  (pañcaṣaṣṭiḥ)
66षट्षष्टिः (ṣaṭṣaṣṭiḥ)
67सप्तषष्टिः (saptaṣaṣṭiḥ)
68अष्टषष्टिः (aṣṭaṣaṣṭiḥ)
69 एकोनसप्ततिः, ऊनसप्ततिः, नवषष्टिः (navaṣaṣṭiḥ)
70सप्ततिः  (saptatiḥ)
71एकसप्ततिः (ekasaptatiḥ)
72द्विसप्ततिः (dvisaptatiḥ)
73त्रिसप्ततिः (trisaptatiḥ)
74चतुःसप्ततिः (catursaptatiḥ)
75पंचसप्ततिः (pañcasaptatiḥ)
76षट्सप्ततिः  (ṣaṭsaptatiḥ)
77सप्तसप्ततिः (saptasaptatiḥ)
78अष्टसप्ततिः (aṣṭasaptatiḥ)
79नवसप्ततिः (navasaptatiḥ) , एकोनाशीतिः, ऊनाशीतिः
80अशीतिः (aśītiḥ)
81एकाशीतिः (ekāśītiḥ)
82द्वाशीतिः (dvayaśītiḥ)
83त्रयाशीतिः (tryaśītiḥ)
84चतुराशीतिः (caturaśītiḥ)
85पंचाशीतिः (pañcāśītiḥ)
86षडशीतिः (ṣaḍaśītiḥ)
87सप्ताशीतिः (saptāśītiḥ)
88अष्टाशीतिः (aṣṭāśītiḥ)
89नवाशीतिः (navāśītih), एकोननवतिः, ऊननवतिः
90नवतिः (navatiḥ)
91एकनवतिः (ekanavatiḥ)
92द्वानवतिः , द्विनवतिः (dvinavatiḥ)
93त्रिनवतिः (trinavatiḥ)
94चतुर्नवतिः (caturnavatiḥ)
95पंचनवतिः (pañcanavatiḥ)
96षण्णवतिः (ṣaṭnavatiḥ)
97सप्तनवतिः (saptanavatiḥ)
98अष्टनवतिः, अष्टानवतिः (aṣṭanavatiḥ)
99नवनवतिः (navanavatiḥ) , एकोनशतम्, ऊनशतम्
100शतम् (śatam) , एकशतम्

0 in Sanskrit

0 in Sanskrit is called शून्य (śūnya) ,

1 in Sanskrit

1 in Sanskrit is called एक (eka) , प्रथमः

2 in Sanskrit

2 in Sanskrit is called द्वि (dvi) , द्वितीयः

3 in Sanskrit

3 in Sanskrit is called तृतीयः, त्रीणि ,त्रि (tri)

4 in Sanskrit

4 in Sanskrit is called चतुर्थः, चतुर् (catur)

5 in Sanskrit

5 in Sanskrit is called पंचमः, पञ्च (pañca)

6 in Sanskrit

6 in Sanskrit is called षष्टः (ṣaṭ)

7 in Sanskrit

7 in Sanskrit is called सप्तमः,सप्त (sapta)

8 in Sanskrit

8 in Sanskrit is called अष्टमः,अष्ट (aṣṭa)

9 in Sanskrit

9 in Sanskrit is called नवमः ,नव (nava)

10 in Sanskrit

10 in Sanskrit is called दशमः , दश (daśa)

11 in Sanskrit

11 in Sanskrit is called एकादशः  (ekādaśa)

12 in Sanskrit

12 in Sanskrit is called द्वादशः (dvādaśah)

13 in Sanskrit

13 in Sanskrit is called त्रयोदशः (trayodaśah)

14 in Sanskrit

14 in Sanskrit is called चतुर्दशः (caturdaśah)

15 in Sanskrit

15 in Sanskrit is called पंचदशः, पञ्चदश (pañcadaśah)

16 in Sanskrit

16 in Sanskrit is called षोड़शः (ṣoḍaśah)

17 in Sanskrit

17 in Sanskrit is called सप्तदशः (saptadaśah)

18 in Sanskrit

18 in Sanskrit is called अष्टादशः (aṣṭādaśah)

19 in Sanskrit

19 in Sanskrit is called एकोनविंशतिः (ekonaviṃśatiḥ) , ऊनविंशतिः , नवदश (navadaśa)

20 in Sanskrit

20 in Sanskrit is called विंशतिः (viṃśatiḥ)

21 in Sanskrit

21 in Sanskrit is called एहेतुंशतिः ,एकविंशतिः (ekaviṃśatiḥ)

22 in Sanskrit

22 in Sanskrit is called द्वाविंशतिः (dvāviṃśatiḥ)

23 in Sanskrit

23 in Sanskrit is called त्रयोविंशतिः (trayoviṃśatiḥ)

24 in Sanskrit

24 in Sanskrit is called चतुर्विंशतिः (caturviṃśatiḥ)

25 in Sanskrit

25 in Sanskrit is called पञ्चविंशतिः (pañcaviṃśatiḥ)

26 in Sanskrit

26 in Sanskrit is called षड्विंशतिः (ṣaḍviṃśatiḥ)

27 in Sanskrit

27 in Sanskrit is called सप्तविंशतिः (saptaviṃśatiḥ)

28 in Sanskrit

28 in Sanskrit is called अष्टविंशतिः (aṣṭaviṃśatiḥ)

29 in Sanskrit

29 in Sanskrit is called नवविंशतिः, एकोनत्रिंशत् (navaviṃśatiḥ)

30 in Sanskrit

30 in Sanskrit is called त्रिंशत् (triṃśat)

31 in Sanskrit

31 in Sanskrit is called एकत्रिंशत्  (ekatriṃśat)

32 in Sanskrit

32 in Sanskrit is called द्वात्रिंशत् (dvātriṃśat)

33 in Sanskrit

33 in Sanskrit is called त्रयस्त्रिंशत् (trayastriṃśat)

34 in Sanskrit

34 in Sanskrit is called चतुर्त्रिंशत् (catustriṃśat)

35 in Sanskrit

35 in Sanskrit is called पञ्चत्रिंशत् (pañcatriṃśat)

36 in Sanskrit

36 in Sanskrit is called षट्त्रिंशत् (ṣaṭtriṃśat)

37 in Sanskrit

37 in Sanskrit is called सप्तत्रिंशत् (saptatriṃśat)

38 in Sanskrit

38 in Sanskrit is called अष्टात्रिंशत् (aṣṭātriṃśat)

39 in Sanskrit

39 in Sanskrit is called ऊनचत्वारिंशत्, एकोनचत्वारिंशत्, नवत्रिंशत् (navatriṃśat)

40 in Sanskrit

40 in Sanskrit is called चत्वारिंशत् (catvāriṃśat)

41 in Sanskrit

41 in Sanskrit is called एकचत्वारिंशत् (ekacatvāriṃśat)

42 in Sanskrit

42 in Sanskrit is called द्वाचत्वारिंशत् , द्विचत्वारिंशत् (dvicatvāriṃśat)

43 in Sanskrit

43 in Sanskrit is called त्रिचत्वारिंशत् (tricatvāriṃśat)

44 in Sanskrit

44 in Sanskrit is called चतुश्चत्वारिंशत् (catuścatvāriṃśat)

45 in Sanskrit

45 in Sanskrit is called पंचचत्वारिंशत् , पञ्चचत्वारिंशत् (pañcacatvāriṃśat)

46 in Sanskrit

46 in Sanskrit is called षट्चत्वारिंशत् (ṣaṭcatvāriṃśat)

47 in Sanskrit

47 in Sanskrit is called सप्तचत्वारिंशत् (saptacatvāriṃśat)

48 in Sanskrit

48 in Sanskrit is called अष्टचत्वारिंशत् (aṣṭacatvāriṃśat)

49 in Sanskrit

49 in Sanskrit is called एकोनपञ्चाशत्, ऊनचत्वारिंशत् ,नवचत्वारिंशत् (navacatvāriṃśat)

50 in Sanskrit

50 in Sanskrit is called पञ्चाशत् (pañcāśat)

51 in Sanskrit

51 in Sanskrit is called एकपञ्चाशत् (ekapañcāśat)

52 in Sanskrit

52 in Sanskrit is called द्वापञ्चाशत् ,द्विपञ्चाशत् (dvipañcāśat)

53 in Sanskrit

53 in Sanskrit is called त्रिपञ्चाशत् (tripañcāśat)

54 in Sanskrit

54 in Sanskrit is called चतुःपञ्चाशत् (catuḥpañcāśat)

55 in Sanskrit

55 in Sanskrit is called पञ्चपञ्चाशत् (pañcapañcāśat)

56 in Sanskrit

56 in Sanskrit is called षट्पञ्चाशत् (ṣaṭpañcāśat)

57 in Sanskrit

57 in Sanskrit is called सप्तपञ्चाशत् (saptapañcāśat)

58 in Sanskrit

58 in Sanskrit is called अष्टपञ्चाशत् (aṣṭapañcāśat)

59 in Sanskrit

59 in Sanskrit is called एकोनषष्टिः, ऊनषष्टिः ,नवपञ्चाशत् (navapañcāśat)

60 in Sanskrit

60 in Sanskrit is called षष्टिः (ṣaṣṭiḥ)

61 in Sanskrit

61 in Sanskrit is called एकषष्टिः (ekaṣaṣṭiḥ)

62 in Sanskrit

62 in Sanskrit is called द्विषष्टिः  (dviṣaṣṭiḥ)

63 in Sanskrit

63 in Sanskrit is called त्रिषष्टिः  (trayaḥṣaṣṭiḥ)

64 in Sanskrit

64 in Sanskrit is called चतुःषष्टिः (catuḥṣaṣṭiḥ)

65 in Sanskrit

65 in Sanskrit is called पंचषष्टिः  (pañcaṣaṣṭiḥ)

66 in Sanskrit

66 in Sanskrit is called षट्षष्टिः (ṣaṭṣaṣṭiḥ)

67 in Sanskrit

67 in Sanskrit is called सप्तषष्टिः (saptaṣaṣṭiḥ)

68 in Sanskrit

68 in Sanskrit is called अष्टषष्टिः (aṣṭaṣaṣṭiḥ)

69 in Sanskrit

69 in Sanskrit is called एकोनसप्ततिः, ऊनसप्ततिः, नवषष्टिः (navaṣaṣṭiḥ)

70 in Sanskrit

70 in Sanskrit is called सप्ततिः  (saptatiḥ)

71 in Sanskrit

71 n Sanskrit is called एकसप्ततिः (ekasaptatiḥ)

72 in Sanskrit

72 in Sanskrit is called द्विसप्ततिः (dvisaptatiḥ)

73 in Sanskrit

73 in Sanskrit is called त्रिसप्ततिः (trisaptatiḥ)

74 in Sanskrit

74 in Sanskrit is called चतुःसप्ततिः (catursaptatiḥ)

75 in Sanskrit

75 in Sanskrit is called पंचसप्ततिः (pañcasaptatiḥ)

76 in Sanskrit

76 in Sanskrit is called षट्सप्ततिः  (ṣaṭsaptatiḥ)

77 in Sanskrit

77 in Sanskrit is called सप्तसप्ततिः (saptasaptatiḥ)

78 in Sanskrit

78 in Sanskrit is called अष्टसप्ततिः (aṣṭasaptatiḥ)

79 in Sanskrit

79 in Sanskrit is called नवसप्ततिः (navasaptatiḥ) , एकोनाशीतिः, ऊनाशीतिः

80 in Sanskrit

80 in Sanskrit is called अशीतिः (aśītiḥ)

81 in Sanskrit

81 in Sanskrit is called एकाशीतिः (ekāśītiḥ)

82 in Sanskrit

82 in Sanskrit is called द्वाशीतिः (dvayaśītiḥ)

83 in Sanskrit

83 in Sanskrit is called त्रयाशीतिः (tryaśītiḥ)

84 in Sanskrit

84 in Sanskrit is called चतुराशीतिः (caturaśītiḥ)

85 in Sanskrit

85 in Sanskrit is called पंचाशीतिः (pañcāśītiḥ)

86 in Sanskrit

86 in Sanskrit is called षडशीतिः (ṣaḍaśītiḥ)

87 in Sanskrit

87 in Sanskrit is called सप्ताशीतिः (saptāśītiḥ)

88 in Sanskrit

88 in Sanskrit is called अष्टाशीतिः (aṣṭāśītiḥ)

89 in Sanskrit

89 in Sanskrit is called नवाशीतिः (navāśītih), एकोननवतिः, ऊननवतिः

90 in Sanskrit

90 in Sanskrit is called नवतिः (navatiḥ)

91 in Sanskrit

91 in Sanskrit is called एकनवतिः (ekanavatiḥ)

92 in Sanskrit

92 in Sanskrit is called द्वानवतिः , द्विनवतिः (dvinavatiḥ)

93 in Sanskrit

93 in Sanskrit is called त्रिनवतिः (trinavatiḥ)

94 in Sanskrit

94 in Sanskrit is called चतुर्नवतिः (caturnavatiḥ)

95 in Sanskrit

95 in Sanskrit is called पंचनवतिः (pañcanavatiḥ)

96 in Sanskrit

96 in Sanskrit is called षण्णवतिः (ṣaṭnavatiḥ)

97 in Sanskrit

97 in Sanskrit is called सप्तनवतिः (saptanavatiḥ)

98 in Sanskrit

98 in Sanskrit is called अष्टनवतिः, अष्टानवतिः (aṣṭanavatiḥ)

99 in Sanskrit

99 in Sanskrit is called नवनवतिः (navanavatiḥ) , एकोनशतम्, ऊनशतम्

100 in Sanskrit

100 in Sanskrit is called शतम् (śatam) , एकशतम्

Related articles:-

100 to 200 counting in Sanskrit | 100 to 200 in Sanskrit

40 Tools name in Sanskrit

35 Birds name in Sanskrit

Seraphinite AcceleratorOptimized by Seraphinite Accelerator
Turns on site high speed to be attractive for people and search engines.